कृदन्तरूपाणि - दुर् + मिथ् - मिथृँ मेधाहिंसनयोः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मेथनम्
अनीयर्
दुर्मेथनीयः - दुर्मेथनीया
ण्वुल्
दुर्मेथकः - दुर्मेथिका
तुमुँन्
दुर्मेथितुम्
तव्य
दुर्मेथितव्यः - दुर्मेथितव्या
तृच्
दुर्मेथिता - दुर्मेथित्री
ल्यप्
दुर्मिथ्य
क्तवतुँ
दुर्मिथितवान् - दुर्मिथितवती
क्त
दुर्मिथितः - दुर्मिथिता
शतृँ
दुर्मेथन् - दुर्मेथन्ती
शानच्
दुर्मेथमानः - दुर्मेथमाना
ण्यत्
दुर्मेथ्यः - दुर्मेथ्या
घञ्
दुर्मेथः
दुर्मिथः - दुर्मिथा
क्तिन्
दुर्मित्तिः


सनादि प्रत्ययाः

उपसर्गाः