कृदन्तरूपाणि - अभि + मिथ् - मिथृँ मेधाहिंसनयोः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमेथनम्
अनीयर्
अभिमेथनीयः - अभिमेथनीया
ण्वुल्
अभिमेथकः - अभिमेथिका
तुमुँन्
अभिमेथितुम्
तव्य
अभिमेथितव्यः - अभिमेथितव्या
तृच्
अभिमेथिता - अभिमेथित्री
ल्यप्
अभिमिथ्य
क्तवतुँ
अभिमिथितवान् - अभिमिथितवती
क्त
अभिमिथितः - अभिमिथिता
शतृँ
अभिमेथन् - अभिमेथन्ती
शानच्
अभिमेथमानः - अभिमेथमाना
ण्यत्
अभिमेथ्यः - अभिमेथ्या
घञ्
अभिमेथः
अभिमिथः - अभिमिथा
क्तिन्
अभिमित्तिः


सनादि प्रत्ययाः

उपसर्गाः