कृदन्तरूपाणि - सम् + बुक्क् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्बुक्कनम् / संबुक्कनम्
अनीयर्
सम्बुक्कनीयः / संबुक्कनीयः - सम्बुक्कनीया / संबुक्कनीया
ण्वुल्
सम्बुक्ककः / संबुक्ककः - सम्बुक्किका / संबुक्किका
तुमुँन्
सम्बुक्कितुम् / संबुक्कितुम्
तव्य
सम्बुक्कितव्यः / संबुक्कितव्यः - सम्बुक्कितव्या / संबुक्कितव्या
तृच्
सम्बुक्किता / संबुक्किता - सम्बुक्कित्री / संबुक्कित्री
ल्यप्
सम्बुक्क्य / संबुक्क्य
क्तवतुँ
सम्बुक्कितवान् / संबुक्कितवान् - सम्बुक्कितवती / संबुक्कितवती
क्त
सम्बुक्कितः / संबुक्कितः - सम्बुक्किता / संबुक्किता
शतृँ
सम्बुक्कन् / संबुक्कन् - सम्बुक्कन्ती / संबुक्कन्ती
ण्यत्
सम्बुक्क्यः / संबुक्क्यः - सम्बुक्क्या / संबुक्क्या
अच्
सम्बुक्कः / संबुक्कः - सम्बुक्का - संबुक्का
घञ्
सम्बुक्कः / संबुक्कः
सम्बुक्का / संबुक्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः