कृदन्तरूपाणि - दुर् + बुक्क् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्बुक्कनम्
अनीयर्
दुर्बुक्कनीयः - दुर्बुक्कनीया
ण्वुल्
दुर्बुक्ककः - दुर्बुक्किका
तुमुँन्
दुर्बुक्कितुम्
तव्य
दुर्बुक्कितव्यः - दुर्बुक्कितव्या
तृच्
दुर्बुक्किता - दुर्बुक्कित्री
ल्यप्
दुर्बुक्क्य
क्तवतुँ
दुर्बुक्कितवान् - दुर्बुक्कितवती
क्त
दुर्बुक्कितः - दुर्बुक्किता
शतृँ
दुर्बुक्कन् - दुर्बुक्कन्ती
ण्यत्
दुर्बुक्क्यः - दुर्बुक्क्या
अच्
दुर्बुक्कः - दुर्बुक्का
घञ्
दुर्बुक्कः
दुर्बुक्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः