कृदन्तरूपाणि - अभि + बुक्क् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिबुक्कनम्
अनीयर्
अभिबुक्कनीयः - अभिबुक्कनीया
ण्वुल्
अभिबुक्ककः - अभिबुक्किका
तुमुँन्
अभिबुक्कितुम्
तव्य
अभिबुक्कितव्यः - अभिबुक्कितव्या
तृच्
अभिबुक्किता - अभिबुक्कित्री
ल्यप्
अभिबुक्क्य
क्तवतुँ
अभिबुक्कितवान् - अभिबुक्कितवती
क्त
अभिबुक्कितः - अभिबुक्किता
शतृँ
अभिबुक्कन् - अभिबुक्कन्ती
ण्यत्
अभिबुक्क्यः - अभिबुक्क्या
अच्
अभिबुक्कः - अभिबुक्का
घञ्
अभिबुक्कः
अभिबुक्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः