कृदन्तरूपाणि - नि + बुक्क् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निबुक्कनम्
अनीयर्
निबुक्कनीयः - निबुक्कनीया
ण्वुल्
निबुक्ककः - निबुक्किका
तुमुँन्
निबुक्कितुम्
तव्य
निबुक्कितव्यः - निबुक्कितव्या
तृच्
निबुक्किता - निबुक्कित्री
ल्यप्
निबुक्क्य
क्तवतुँ
निबुक्कितवान् - निबुक्कितवती
क्त
निबुक्कितः - निबुक्किता
शतृँ
निबुक्कन् - निबुक्कन्ती
ण्यत्
निबुक्क्यः - निबुक्क्या
अच्
निबुक्कः - निबुक्का
घञ्
निबुक्कः
निबुक्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः