कृदन्तरूपाणि - सम् + प्र + नु - णु स्तुतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रणवनम् / संप्रणवनम्
अनीयर्
सम्प्रणवनीयः / संप्रणवनीयः - सम्प्रणवनीया / संप्रणवनीया
ण्वुल्
सम्प्रणावकः / संप्रणावकः - सम्प्रणाविका / संप्रणाविका
तुमुँन्
सम्प्रणवितुम् / संप्रणवितुम्
तव्य
सम्प्रणवितव्यः / संप्रणवितव्यः - सम्प्रणवितव्या / संप्रणवितव्या
तृच्
सम्प्रणविता / संप्रणविता - सम्प्रणवित्री / संप्रणवित्री
ल्यप्
सम्प्रणुत्य / संप्रणुत्य
क्तवतुँ
सम्प्रणुतवान् / संप्रणुतवान् - सम्प्रणुतवती / संप्रणुतवती
क्त
सम्प्रणुतः / संप्रणुतः - सम्प्रणुता / संप्रणुता
शतृँ
सम्प्रणुवन् / संप्रणुवन् - सम्प्रणुवती / संप्रणुवती
यत्
सम्प्रणव्यः / संप्रणव्यः - सम्प्रणव्या / संप्रणव्या
ण्यत्
सम्प्रणाव्यः / संप्रणाव्यः - सम्प्रणाव्या / संप्रणाव्या
अच्
सम्प्रणवः / संप्रणवः - सम्प्रणवा - संप्रणवा
अप्
सम्प्रणवः / संप्रणवः
क्तिन्
सम्प्रणुतिः / संप्रणुतिः


सनादि प्रत्ययाः

उपसर्गाः