कृदन्तरूपाणि - अभि + प्र + नु - णु स्तुतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिप्रणवनम्
अनीयर्
अभिप्रणवनीयः - अभिप्रणवनीया
ण्वुल्
अभिप्रणावकः - अभिप्रणाविका
तुमुँन्
अभिप्रणवितुम्
तव्य
अभिप्रणवितव्यः - अभिप्रणवितव्या
तृच्
अभिप्रणविता - अभिप्रणवित्री
ल्यप्
अभिप्रणुत्य
क्तवतुँ
अभिप्रणुतवान् - अभिप्रणुतवती
क्त
अभिप्रणुतः - अभिप्रणुता
शतृँ
अभिप्रणुवन् - अभिप्रणुवती
यत्
अभिप्रणव्यः - अभिप्रणव्या
ण्यत्
अभिप्रणाव्यः - अभिप्रणाव्या
अच्
अभिप्रणवः - अभिप्रणवा
अप्
अभिप्रणवः
क्तिन्
अभिप्रणुतिः


सनादि प्रत्ययाः

उपसर्गाः