कृदन्तरूपाणि - सम् + नु - णु स्तुतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नवनम् / संनवनम्
अनीयर्
सन्नवनीयः / संनवनीयः - सन्नवनीया / संनवनीया
ण्वुल्
सन्नावकः / संनावकः - सन्नाविका / संनाविका
तुमुँन्
सन्नवितुम् / संनवितुम्
तव्य
सन्नवितव्यः / संनवितव्यः - सन्नवितव्या / संनवितव्या
तृच्
सन्नविता / संनविता - सन्नवित्री / संनवित्री
ल्यप्
सन्नुत्य / संनुत्य
क्तवतुँ
सन्नुतवान् / संनुतवान् - सन्नुतवती / संनुतवती
क्त
सन्नुतः / संनुतः - सन्नुता / संनुता
शतृँ
सन्नुवन् / संनुवन् - सन्नुवती / संनुवती
यत्
सन्नव्यः / संनव्यः - सन्नव्या / संनव्या
ण्यत्
सन्नाव्यः / संनाव्यः - सन्नाव्या / संनाव्या
अच्
सन्नवः / संनवः - सन्नवा - संनवा
अप्
सन्नवः / संनवः
क्तिन्
सन्नुतिः / संनुतिः


सनादि प्रत्ययाः

उपसर्गाः