कृदन्तरूपाणि - अभि + सम् + नु - णु स्तुतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसन्नवनम् / अभिसंनवनम्
अनीयर्
अभिसन्नवनीयः / अभिसंनवनीयः - अभिसन्नवनीया / अभिसंनवनीया
ण्वुल्
अभिसन्नावकः / अभिसंनावकः - अभिसन्नाविका / अभिसंनाविका
तुमुँन्
अभिसन्नवितुम् / अभिसंनवितुम्
तव्य
अभिसन्नवितव्यः / अभिसंनवितव्यः - अभिसन्नवितव्या / अभिसंनवितव्या
तृच्
अभिसन्नविता / अभिसंनविता - अभिसन्नवित्री / अभिसंनवित्री
ल्यप्
अभिसन्नुत्य / अभिसंनुत्य
क्तवतुँ
अभिसन्नुतवान् / अभिसंनुतवान् - अभिसन्नुतवती / अभिसंनुतवती
क्त
अभिसन्नुतः / अभिसंनुतः - अभिसन्नुता / अभिसंनुता
शतृँ
अभिसन्नुवन् / अभिसंनुवन् - अभिसन्नुवती / अभिसंनुवती
यत्
अभिसन्नव्यः / अभिसंनव्यः - अभिसन्नव्या / अभिसंनव्या
ण्यत्
अभिसन्नाव्यः / अभिसंनाव्यः - अभिसन्नाव्या / अभिसंनाव्या
अच्
अभिसन्नवः / अभिसंनवः - अभिसन्नवा - अभिसंनवा
अप्
अभिसन्नवः / अभिसंनवः
क्तिन्
अभिसन्नुतिः / अभिसंनुतिः


सनादि प्रत्ययाः

उपसर्गाः