कृदन्तरूपाणि - उत् + नु - णु स्तुतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नवनम् / उद्नवनम्
अनीयर्
उन्नवनीयः / उद्नवनीयः - उन्नवनीया / उद्नवनीया
ण्वुल्
उन्नावकः / उद्नावकः - उन्नाविका / उद्नाविका
तुमुँन्
उन्नवितुम् / उद्नवितुम्
तव्य
उन्नवितव्यः / उद्नवितव्यः - उन्नवितव्या / उद्नवितव्या
तृच्
उन्नविता / उद्नविता - उन्नवित्री / उद्नवित्री
ल्यप्
उन्नुत्य / उद्नुत्य
क्तवतुँ
उन्नुतवान् / उद्नुतवान् - उन्नुतवती / उद्नुतवती
क्त
उन्नुतः / उद्नुतः - उन्नुता / उद्नुता
शतृँ
उन्नुवन् / उद्नुवन् - उन्नुवती / उद्नुवती
यत्
उन्नव्यः / उद्नव्यः - उन्नव्या / उद्नव्या
ण्यत्
उन्नाव्यः / उद्नाव्यः - उन्नाव्या / उद्नाव्या
अच्
उन्नवः / उद्नवः - उन्नवा - उद्नवा
अप्
उन्नवः / उद्नवः
क्तिन्
उन्नुतिः / उद्नुतिः


सनादि प्रत्ययाः

उपसर्गाः