कृदन्तरूपाणि - सम् + प्रच्छ् - प्रछँ ज्ञीप्सायाम् - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रच्छनम् / संप्रच्छनम्
अनीयर्
सम्प्रच्छनीयः / संप्रच्छनीयः - सम्प्रच्छनीया / संप्रच्छनीया
ण्वुल्
सम्प्रच्छकः / संप्रच्छकः - सम्प्रच्छिका / संप्रच्छिका
तुमुँन्
सम्प्रष्टुम् / संप्रष्टुम्
तव्य
सम्प्रष्टव्यः / संप्रष्टव्यः - सम्प्रष्टव्या / संप्रष्टव्या
तृच्
सम्प्रष्टा / संप्रष्टा - सम्प्रष्ट्री / संप्रष्ट्री
ल्यप्
सम्पृच्छ्य / संपृच्छ्य
क्तवतुँ
सम्पृष्टवान् / संपृष्टवान् - सम्पृष्टवती / संपृष्टवती
क्त
सम्पृष्टः / संपृष्टः - सम्पृष्टा / संपृष्टा
शतृँ
सम्पृच्छन् / संपृच्छन् - सम्पृच्छन्ती / सम्पृच्छती / संपृच्छन्ती / संपृच्छती
शानच्
सम्पृच्छमानः / संपृच्छमानः - सम्पृच्छमाना / संपृच्छमाना
ण्यत्
सम्प्रच्छ्यः / संप्रच्छ्यः - सम्प्रच्छ्या / संप्रच्छ्या
अच्
सम्प्रच्छः / संप्रच्छः - सम्प्रच्छा - संप्रच्छा
घञ्
सम्प्रच्छः / संप्रच्छः
क्तिन्
सम्पृष्टिः / संपृष्टिः
अङ्
सम्पृच्छा / संपृच्छा


सनादि प्रत्ययाः

उपसर्गाः