कृदन्तरूपाणि - अभि + प्रच्छ् - प्रछँ ज्ञीप्सायाम् - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिप्रच्छनम्
अनीयर्
अभिप्रच्छनीयः - अभिप्रच्छनीया
ण्वुल्
अभिप्रच्छकः - अभिप्रच्छिका
तुमुँन्
अभिप्रष्टुम्
तव्य
अभिप्रष्टव्यः - अभिप्रष्टव्या
तृच्
अभिप्रष्टा - अभिप्रष्ट्री
ल्यप्
अभिपृच्छ्य
क्तवतुँ
अभिपृष्टवान् - अभिपृष्टवती
क्त
अभिपृष्टः - अभिपृष्टा
शतृँ
अभिपृच्छन् - अभिपृच्छन्ती / अभिपृच्छती
ण्यत्
अभिप्रच्छ्यः - अभिप्रच्छ्या
अच्
अभिप्रच्छः - अभिप्रच्छा
घञ्
अभिप्रच्छः
क्तिन्
अभिपृष्टिः
अङ्
अभिपृच्छा


सनादि प्रत्ययाः

उपसर्गाः