कृदन्तरूपाणि - वि + प्रच्छ् - प्रछँ ज्ञीप्सायाम् - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विप्रच्छनम्
अनीयर्
विप्रच्छनीयः - विप्रच्छनीया
ण्वुल्
विप्रच्छकः - विप्रच्छिका
तुमुँन्
विप्रष्टुम्
तव्य
विप्रष्टव्यः - विप्रष्टव्या
तृच्
विप्रष्टा - विप्रष्ट्री
ल्यप्
विपृच्छ्य
क्तवतुँ
विपृष्टवान् - विपृष्टवती
क्त
विपृष्टः - विपृष्टा
शतृँ
विपृच्छन् - विपृच्छन्ती / विपृच्छती
ण्यत्
विप्रच्छ्यः - विप्रच्छ्या
अच्
विप्रच्छः - विप्रच्छा
घञ्
विप्रच्छः
क्तिन्
विपृष्टिः
अङ्
विपृच्छा


सनादि प्रत्ययाः

उपसर्गाः