कृदन्तरूपाणि - दुर् + प्रच्छ् - प्रछँ ज्ञीप्सायाम् - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्प्रच्छनम्
अनीयर्
दुष्प्रच्छनीयः - दुष्प्रच्छनीया
ण्वुल्
दुष्प्रच्छकः - दुष्प्रच्छिका
तुमुँन्
दुष्प्रष्टुम्
तव्य
दुष्प्रष्टव्यः - दुष्प्रष्टव्या
तृच्
दुष्प्रष्टा - दुष्प्रष्ट्री
ल्यप्
दुष्पृच्छ्य
क्तवतुँ
दुष्पृष्टवान् - दुष्पृष्टवती
क्त
दुष्पृष्टः - दुष्पृष्टा
शतृँ
दुष्पृच्छन् - दुष्पृच्छन्ती / दुष्पृच्छती
ण्यत्
दुष्प्रच्छ्यः - दुष्प्रच्छ्या
अच्
दुष्प्रच्छः - दुष्प्रच्छा
घञ्
दुष्प्रच्छः
क्तिन्
दुष्पृष्टिः
अङ्
दुष्पृच्छा


सनादि प्रत्ययाः

उपसर्गाः