कृदन्तरूपाणि - परि + प्रच्छ् - प्रछँ ज्ञीप्सायाम् - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिप्रच्छनम्
अनीयर्
परिप्रच्छनीयः - परिप्रच्छनीया
ण्वुल्
परिप्रच्छकः - परिप्रच्छिका
तुमुँन्
परिप्रष्टुम्
तव्य
परिप्रष्टव्यः - परिप्रष्टव्या
तृच्
परिप्रष्टा - परिप्रष्ट्री
ल्यप्
परिपृच्छ्य
क्तवतुँ
परिपृष्टवान् - परिपृष्टवती
क्त
परिपृष्टः - परिपृष्टा
शतृँ
परिपृच्छन् - परिपृच्छन्ती / परिपृच्छती
ण्यत्
परिप्रच्छ्यः - परिप्रच्छ्या
अच्
परिप्रच्छः - परिप्रच्छा
घञ्
परिप्रच्छः
क्तिन्
परिपृष्टिः
अङ्
परिपृच्छा


सनादि प्रत्ययाः

उपसर्गाः