कृदन्तरूपाणि - सम् + निन्द् + यङ्लुक् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नेनिन्दनम् / संनेनिन्दनम्
अनीयर्
सन्नेनिन्दनीयः / संनेनिन्दनीयः - सन्नेनिन्दनीया / संनेनिन्दनीया
ण्वुल्
सन्नेनिन्दकः / संनेनिन्दकः - सन्नेनिन्दिका / संनेनिन्दिका
तुमुँन्
सन्नेनिन्दितुम् / संनेनिन्दितुम्
तव्य
सन्नेनिन्दितव्यः / संनेनिन्दितव्यः - सन्नेनिन्दितव्या / संनेनिन्दितव्या
तृच्
सन्नेनिन्दिता / संनेनिन्दिता - सन्नेनिन्दित्री / संनेनिन्दित्री
ल्यप्
सन्नेनिद्य / संनेनिद्य
क्तवतुँ
सन्नेनिदितवान् / संनेनिदितवान् - सन्नेनिदितवती / संनेनिदितवती
क्त
सन्नेनिदितः / संनेनिदितः - सन्नेनिदिता / संनेनिदिता
शतृँ
सन्नेनिदन् / संनेनिदन् - सन्नेनिदती / संनेनिदती
ण्यत्
सन्नेनिन्द्यः / संनेनिन्द्यः - सन्नेनिन्द्या / संनेनिन्द्या
घञ्
सन्नेनिन्दः / संनेनिन्दः
सन्नेनिदः / संनेनिदः - सन्नेनिदा / संनेनिदा
सन्नेनिन्दा / संनेनिन्दा


सनादि प्रत्ययाः

उपसर्गाः