कृदन्तरूपाणि - सम् + निन्द् + णिच् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निन्दनम् / संनिन्दनम्
अनीयर्
सन्निन्दनीयः / संनिन्दनीयः - सन्निन्दनीया / संनिन्दनीया
ण्वुल्
सन्निन्दकः / संनिन्दकः - सन्निन्दिका / संनिन्दिका
तुमुँन्
सन्निन्दयितुम् / संनिन्दयितुम्
तव्य
सन्निन्दयितव्यः / संनिन्दयितव्यः - सन्निन्दयितव्या / संनिन्दयितव्या
तृच्
सन्निन्दयिता / संनिन्दयिता - सन्निन्दयित्री / संनिन्दयित्री
ल्यप्
सन्निन्द्य / संनिन्द्य
क्तवतुँ
सन्निन्दितवान् / संनिन्दितवान् - सन्निन्दितवती / संनिन्दितवती
क्त
सन्निन्दितः / संनिन्दितः - सन्निन्दिता / संनिन्दिता
शतृँ
सन्निन्दयन् / संनिन्दयन् - सन्निन्दयन्ती / संनिन्दयन्ती
शानच्
सन्निन्दयमानः / संनिन्दयमानः - सन्निन्दयमाना / संनिन्दयमाना
यत्
सन्निन्द्यः / संनिन्द्यः - सन्निन्द्या / संनिन्द्या
अच्
सन्निन्दः / संनिन्दः - सन्निन्दा - संनिन्दा
युच्
सन्निन्दना / संनिन्दना


सनादि प्रत्ययाः

उपसर्गाः