कृदन्तरूपाणि - अभि + निन्द् + णिच् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनिन्दनम्
अनीयर्
अभिनिन्दनीयः - अभिनिन्दनीया
ण्वुल्
अभिनिन्दकः - अभिनिन्दिका
तुमुँन्
अभिनिन्दयितुम्
तव्य
अभिनिन्दयितव्यः - अभिनिन्दयितव्या
तृच्
अभिनिन्दयिता - अभिनिन्दयित्री
ल्यप्
अभिनिन्द्य
क्तवतुँ
अभिनिन्दितवान् - अभिनिन्दितवती
क्त
अभिनिन्दितः - अभिनिन्दिता
शतृँ
अभिनिन्दयन् - अभिनिन्दयन्ती
शानच्
अभिनिन्दयमानः - अभिनिन्दयमाना
यत्
अभिनिन्द्यः - अभिनिन्द्या
अच्
अभिनिन्दः - अभिनिन्दा
युच्
अभिनिन्दना


सनादि प्रत्ययाः

उपसर्गाः