कृदन्तरूपाणि - अभि + निन्द् + सन् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनिनिन्दिषणम्
अनीयर्
अभिनिनिन्दिषणीयः - अभिनिनिन्दिषणीया
ण्वुल्
अभिनिनिन्दिषकः - अभिनिनिन्दिषिका
तुमुँन्
अभिनिनिन्दिषितुम्
तव्य
अभिनिनिन्दिषितव्यः - अभिनिनिन्दिषितव्या
तृच्
अभिनिनिन्दिषिता - अभिनिनिन्दिषित्री
ल्यप्
अभिनिनिन्दिष्य
क्तवतुँ
अभिनिनिन्दिषितवान् - अभिनिनिन्दिषितवती
क्त
अभिनिनिन्दिषितः - अभिनिनिन्दिषिता
शतृँ
अभिनिनिन्दिषन् - अभिनिनिन्दिषन्ती
यत्
अभिनिनिन्दिष्यः - अभिनिनिन्दिष्या
अच्
अभिनिनिन्दिषः - अभिनिनिन्दिषा
घञ्
अभिनिनिन्दिषः
अभिनिनिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः