कृदन्तरूपाणि - अभि + निन्द् + यङ्लुक् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनेनिन्दनम्
अनीयर्
अभिनेनिन्दनीयः - अभिनेनिन्दनीया
ण्वुल्
अभिनेनिन्दकः - अभिनेनिन्दिका
तुमुँन्
अभिनेनिन्दितुम्
तव्य
अभिनेनिन्दितव्यः - अभिनेनिन्दितव्या
तृच्
अभिनेनिन्दिता - अभिनेनिन्दित्री
ल्यप्
अभिनेनिद्य
क्तवतुँ
अभिनेनिदितवान् - अभिनेनिदितवती
क्त
अभिनेनिदितः - अभिनेनिदिता
शतृँ
अभिनेनिदन् - अभिनेनिदती
ण्यत्
अभिनेनिन्द्यः - अभिनेनिन्द्या
घञ्
अभिनेनिन्दः
अभिनेनिदः - अभिनेनिदा
अभिनेनिन्दा


सनादि प्रत्ययाः

उपसर्गाः