कृदन्तरूपाणि - सम् + निन्द् + यङ् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नेनिन्दनम् / संनेनिन्दनम्
अनीयर्
सन्नेनिन्दनीयः / संनेनिन्दनीयः - सन्नेनिन्दनीया / संनेनिन्दनीया
ण्वुल्
सन्नेनिन्दकः / संनेनिन्दकः - सन्नेनिन्दिका / संनेनिन्दिका
तुमुँन्
सन्नेनिन्दितुम् / संनेनिन्दितुम्
तव्य
सन्नेनिन्दितव्यः / संनेनिन्दितव्यः - सन्नेनिन्दितव्या / संनेनिन्दितव्या
तृच्
सन्नेनिन्दिता / संनेनिन्दिता - सन्नेनिन्दित्री / संनेनिन्दित्री
ल्यप्
सन्नेनिन्द्य / संनेनिन्द्य
क्तवतुँ
सन्नेनिन्दितवान् / संनेनिन्दितवान् - सन्नेनिन्दितवती / संनेनिन्दितवती
क्त
सन्नेनिन्दितः / संनेनिन्दितः - सन्नेनिन्दिता / संनेनिन्दिता
शानच्
सन्नेनिन्द्यमानः / संनेनिन्द्यमानः - सन्नेनिन्द्यमाना / संनेनिन्द्यमाना
यत्
सन्नेनिन्द्यः / संनेनिन्द्यः - सन्नेनिन्द्या / संनेनिन्द्या
घञ्
सन्नेनिन्दः / संनेनिन्दः
सन्नेनिन्दा / संनेनिन्दा


सनादि प्रत्ययाः

उपसर्गाः