कृदन्तरूपाणि - सम् + खूर्द् + णिच् - खुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्खूर्दनम् / संखूर्दनम्
अनीयर्
सङ्खूर्दनीयः / संखूर्दनीयः - सङ्खूर्दनीया / संखूर्दनीया
ण्वुल्
सङ्खूर्दकः / संखूर्दकः - सङ्खूर्दिका / संखूर्दिका
तुमुँन्
सङ्खूर्दयितुम् / संखूर्दयितुम्
तव्य
सङ्खूर्दयितव्यः / संखूर्दयितव्यः - सङ्खूर्दयितव्या / संखूर्दयितव्या
तृच्
सङ्खूर्दयिता / संखूर्दयिता - सङ्खूर्दयित्री / संखूर्दयित्री
ल्यप्
सङ्खूर्द्य / संखूर्द्य
क्तवतुँ
सङ्खूर्दितवान् / संखूर्दितवान् - सङ्खूर्दितवती / संखूर्दितवती
क्त
सङ्खूर्दितः / संखूर्दितः - सङ्खूर्दिता / संखूर्दिता
शतृँ
सङ्खूर्दयन् / संखूर्दयन् - सङ्खूर्दयन्ती / संखूर्दयन्ती
शानच्
सङ्खूर्दयमानः / संखूर्दयमानः - सङ्खूर्दयमाना / संखूर्दयमाना
यत्
सङ्खूर्द्यः / संखूर्द्यः - सङ्खूर्द्या / संखूर्द्या
अच्
सङ्खूर्दः / संखूर्दः - सङ्खूर्दा - संखूर्दा
युच्
सङ्खूर्दना / संखूर्दना


सनादि प्रत्ययाः

उपसर्गाः