कृदन्तरूपाणि - खूर्द् + णिच् - खुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खूर्दनम्
अनीयर्
खूर्दनीयः - खूर्दनीया
ण्वुल्
खूर्दकः - खूर्दिका
तुमुँन्
खूर्दयितुम्
तव्य
खूर्दयितव्यः - खूर्दयितव्या
तृच्
खूर्दयिता - खूर्दयित्री
क्त्वा
खूर्दयित्वा
क्तवतुँ
खूर्दितवान् - खूर्दितवती
क्त
खूर्दितः - खूर्दिता
शतृँ
खूर्दयन् - खूर्दयन्ती
शानच्
खूर्दयमानः - खूर्दयमाना
यत्
खूर्द्यः - खूर्द्या
अच्
खूर्दः - खूर्दा
युच्
खूर्दना


सनादि प्रत्ययाः

उपसर्गाः