कृदन्तरूपाणि - परा + खूर्द् + णिच् - खुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराखूर्दनम्
अनीयर्
पराखूर्दनीयः - पराखूर्दनीया
ण्वुल्
पराखूर्दकः - पराखूर्दिका
तुमुँन्
पराखूर्दयितुम्
तव्य
पराखूर्दयितव्यः - पराखूर्दयितव्या
तृच्
पराखूर्दयिता - पराखूर्दयित्री
ल्यप्
पराखूर्द्य
क्तवतुँ
पराखूर्दितवान् - पराखूर्दितवती
क्त
पराखूर्दितः - पराखूर्दिता
शतृँ
पराखूर्दयन् - पराखूर्दयन्ती
शानच्
पराखूर्दयमानः - पराखूर्दयमाना
यत्
पराखूर्द्यः - पराखूर्द्या
अच्
पराखूर्दः - पराखूर्दा
युच्
पराखूर्दना


सनादि प्रत्ययाः

उपसर्गाः