कृदन्तरूपाणि - सम् + खूर्द् - खुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्खूर्दनम् / संखूर्दनम्
अनीयर्
सङ्खूर्दनीयः / संखूर्दनीयः - सङ्खूर्दनीया / संखूर्दनीया
ण्वुल्
सङ्खूर्दकः / संखूर्दकः - सङ्खूर्दिका / संखूर्दिका
तुमुँन्
सङ्खूर्दितुम् / संखूर्दितुम्
तव्य
सङ्खूर्दितव्यः / संखूर्दितव्यः - सङ्खूर्दितव्या / संखूर्दितव्या
तृच्
सङ्खूर्दिता / संखूर्दिता - सङ्खूर्दित्री / संखूर्दित्री
ल्यप्
सङ्खूर्द्य / संखूर्द्य
क्तवतुँ
सङ्खूर्दितवान् / संखूर्दितवान् - सङ्खूर्दितवती / संखूर्दितवती
क्त
सङ्खूर्दितः / संखूर्दितः - सङ्खूर्दिता / संखूर्दिता
शानच्
सङ्खूर्दमानः / संखूर्दमानः - सङ्खूर्दमाना / संखूर्दमाना
ण्यत्
सङ्खूर्द्यः / संखूर्द्यः - सङ्खूर्द्या / संखूर्द्या
अच्
सङ्खूर्दः / संखूर्दः - सङ्खूर्दा - संखूर्दा
घञ्
सङ्खूर्दः / संखूर्दः
सङ्खूर्दा / संखूर्दा


सनादि प्रत्ययाः

उपसर्गाः