कृदन्तरूपाणि - सम् + खूर्द् + सन् - खुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चुखूर्दिषणम् / संचुखूर्दिषणम्
अनीयर्
सञ्चुखूर्दिषणीयः / संचुखूर्दिषणीयः - सञ्चुखूर्दिषणीया / संचुखूर्दिषणीया
ण्वुल्
सञ्चुखूर्दिषकः / संचुखूर्दिषकः - सञ्चुखूर्दिषिका / संचुखूर्दिषिका
तुमुँन्
सञ्चुखूर्दिषितुम् / संचुखूर्दिषितुम्
तव्य
सञ्चुखूर्दिषितव्यः / संचुखूर्दिषितव्यः - सञ्चुखूर्दिषितव्या / संचुखूर्दिषितव्या
तृच्
सञ्चुखूर्दिषिता / संचुखूर्दिषिता - सञ्चुखूर्दिषित्री / संचुखूर्दिषित्री
ल्यप्
सञ्चुखूर्दिष्य / संचुखूर्दिष्य
क्तवतुँ
सञ्चुखूर्दिषितवान् / संचुखूर्दिषितवान् - सञ्चुखूर्दिषितवती / संचुखूर्दिषितवती
क्त
सञ्चुखूर्दिषितः / संचुखूर्दिषितः - सञ्चुखूर्दिषिता / संचुखूर्दिषिता
शानच्
सञ्चुखूर्दिषमाणः / संचुखूर्दिषमाणः - सञ्चुखूर्दिषमाणा / संचुखूर्दिषमाणा
यत्
सञ्चुखूर्दिष्यः / संचुखूर्दिष्यः - सञ्चुखूर्दिष्या / संचुखूर्दिष्या
अच्
सञ्चुखूर्दिषः / संचुखूर्दिषः - सञ्चुखूर्दिषा - संचुखूर्दिषा
घञ्
सञ्चुखूर्दिषः / संचुखूर्दिषः
सञ्चुखूर्दिषा / संचुखूर्दिषा


सनादि प्रत्ययाः

उपसर्गाः