कृदन्तरूपाणि - सम् + क्षुध् - क्षुधँ बुभुक्षायाम् - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्षोधनम् / संक्षोधनम्
अनीयर्
सङ्क्षोधनीयः / संक्षोधनीयः - सङ्क्षोधनीया / संक्षोधनीया
ण्वुल्
सङ्क्षोधकः / संक्षोधकः - सङ्क्षोधिका / संक्षोधिका
तुमुँन्
सङ्क्षोद्धुम् / संक्षोद्धुम्
तव्य
सङ्क्षोद्धव्यः / संक्षोद्धव्यः - सङ्क्षोद्धव्या / संक्षोद्धव्या
तृच्
सङ्क्षोद्धा / संक्षोद्धा - सङ्क्षोद्ध्री / संक्षोद्ध्री
ल्यप्
सङ्क्षुध्य / संक्षुध्य
क्तवतुँ
सङ्क्षुधितवान् / संक्षुधितवान् - सङ्क्षुधितवती / संक्षुधितवती
क्त
सङ्क्षुधितः / संक्षुधितः - सङ्क्षुधिता / संक्षुधिता
शतृँ
सङ्क्षुध्यन् / संक्षुध्यन् - सङ्क्षुध्यन्ती / संक्षुध्यन्ती
ण्यत्
सङ्क्षोध्यः / संक्षोध्यः - सङ्क्षोध्या / संक्षोध्या
घञ्
सङ्क्षोधः / संक्षोधः
सङ्क्षुधः / संक्षुधः - सङ्क्षुधा / संक्षुधा


सनादि प्रत्ययाः

उपसर्गाः