कृदन्तरूपाणि - परा + क्षुध् - क्षुधँ बुभुक्षायाम् - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्षोधनम्
अनीयर्
पराक्षोधनीयः - पराक्षोधनीया
ण्वुल्
पराक्षोधकः - पराक्षोधिका
तुमुँन्
पराक्षोद्धुम्
तव्य
पराक्षोद्धव्यः - पराक्षोद्धव्या
तृच्
पराक्षोद्धा - पराक्षोद्ध्री
ल्यप्
पराक्षुध्य
क्तवतुँ
पराक्षुधितवान् - पराक्षुधितवती
क्त
पराक्षुधितः - पराक्षुधिता
शतृँ
पराक्षुध्यन् - पराक्षुध्यन्ती
ण्यत्
पराक्षोध्यः - पराक्षोध्या
घञ्
पराक्षोधः
पराक्षुधः - पराक्षुधा


सनादि प्रत्ययाः

उपसर्गाः