कृदन्तरूपाणि - दुस् + क्षुध् - क्षुधँ बुभुक्षायाम् - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्षोधनम्
अनीयर्
दुष्क्षोधनीयः - दुष्क्षोधनीया
ण्वुल्
दुष्क्षोधकः - दुष्क्षोधिका
तुमुँन्
दुष्क्षोद्धुम्
तव्य
दुष्क्षोद्धव्यः - दुष्क्षोद्धव्या
तृच्
दुष्क्षोद्धा - दुष्क्षोद्ध्री
ल्यप्
दुष्क्षुध्य
क्तवतुँ
दुष्क्षुधितवान् - दुष्क्षुधितवती
क्त
दुष्क्षुधितः - दुष्क्षुधिता
शतृँ
दुष्क्षुध्यन् - दुष्क्षुध्यन्ती
ण्यत्
दुष्क्षोध्यः - दुष्क्षोध्या
घञ्
दुष्क्षोधः
दुष्क्षुधः - दुष्क्षुधा


सनादि प्रत्ययाः

उपसर्गाः