कृदन्तरूपाणि - अभि + क्षुध् - क्षुधँ बुभुक्षायाम् - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्षोधनम्
अनीयर्
अभिक्षोधनीयः - अभिक्षोधनीया
ण्वुल्
अभिक्षोधकः - अभिक्षोधिका
तुमुँन्
अभिक्षोद्धुम्
तव्य
अभिक्षोद्धव्यः - अभिक्षोद्धव्या
तृच्
अभिक्षोद्धा - अभिक्षोद्ध्री
ल्यप्
अभिक्षुध्य
क्तवतुँ
अभिक्षुधितवान् - अभिक्षुधितवती
क्त
अभिक्षुधितः - अभिक्षुधिता
शतृँ
अभिक्षुध्यन् - अभिक्षुध्यन्ती
ण्यत्
अभिक्षोध्यः - अभिक्षोध्या
घञ्
अभिक्षोधः
अभिक्षुधः - अभिक्षुधा


सनादि प्रत्ययाः

उपसर्गाः