कृदन्तरूपाणि - प्रति + क्षुध् - क्षुधँ बुभुक्षायाम् - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिक्षोधनम्
अनीयर्
प्रतिक्षोधनीयः - प्रतिक्षोधनीया
ण्वुल्
प्रतिक्षोधकः - प्रतिक्षोधिका
तुमुँन्
प्रतिक्षोद्धुम्
तव्य
प्रतिक्षोद्धव्यः - प्रतिक्षोद्धव्या
तृच्
प्रतिक्षोद्धा - प्रतिक्षोद्ध्री
ल्यप्
प्रतिक्षुध्य
क्तवतुँ
प्रतिक्षुधितवान् - प्रतिक्षुधितवती
क्त
प्रतिक्षुधितः - प्रतिक्षुधिता
शतृँ
प्रतिक्षुध्यन् - प्रतिक्षुध्यन्ती
ण्यत्
प्रतिक्षोध्यः - प्रतिक्षोध्या
घञ्
प्रतिक्षोधः
प्रतिक्षुधः - प्रतिक्षुधा


सनादि प्रत्ययाः

उपसर्गाः