कृदन्तरूपाणि - श्लथ् + सन् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्लथिषणम्
अनीयर्
शिश्लथिषणीयः - शिश्लथिषणीया
ण्वुल्
शिश्लथिषकः - शिश्लथिषिका
तुमुँन्
शिश्लथिषितुम्
तव्य
शिश्लथिषितव्यः - शिश्लथिषितव्या
तृच्
शिश्लथिषिता - शिश्लथिषित्री
क्त्वा
शिश्लथिषित्वा
क्तवतुँ
शिश्लथिषितवान् - शिश्लथिषितवती
क्त
शिश्लथिषितः - शिश्लथिषिता
शतृँ
शिश्लथिषन् - शिश्लथिषन्ती
यत्
शिश्लथिष्यः - शिश्लथिष्या
अच्
शिश्लथिषः - शिश्लथिषा
घञ्
शिश्लथिषः
शिश्लथिषा


सनादि प्रत्ययाः

उपसर्गाः