कृदन्तरूपाणि - श्लथ् + यङ्लुक् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाश्लथनम्
अनीयर्
शाश्लथनीयः - शाश्लथनीया
ण्वुल्
शाश्लाथकः - शाश्लाथिका
तुमुँन्
शाश्लथितुम्
तव्य
शाश्लथितव्यः - शाश्लथितव्या
तृच्
शाश्लथिता - शाश्लथित्री
क्त्वा
शाश्लथित्वा
क्तवतुँ
शाश्लथितवान् - शाश्लथितवती
क्त
शाश्लथितः - शाश्लथिता
शतृँ
शाश्लथन् - शाश्लथती
ण्यत्
शाश्लाथ्यः - शाश्लाथ्या
अच्
शाश्लथः - शाश्लथा
घञ्
शाश्लाथः
शाश्लथा


सनादि प्रत्ययाः

उपसर्गाः