कृदन्तरूपाणि - श्लथ् + णिच्+सन् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्लथयिषणम्
अनीयर्
शिश्लथयिषणीयः - शिश्लथयिषणीया
ण्वुल्
शिश्लथयिषकः - शिश्लथयिषिका
तुमुँन्
शिश्लथयिषितुम्
तव्य
शिश्लथयिषितव्यः - शिश्लथयिषितव्या
तृच्
शिश्लथयिषिता - शिश्लथयिषित्री
क्त्वा
शिश्लथयिषित्वा
क्तवतुँ
शिश्लथयिषितवान् - शिश्लथयिषितवती
क्त
शिश्लथयिषितः - शिश्लथयिषिता
शतृँ
शिश्लथयिषन् - शिश्लथयिषन्ती
शानच्
शिश्लथयिषमाणः - शिश्लथयिषमाणा
यत्
शिश्लथयिष्यः - शिश्लथयिष्या
अच्
शिश्लथयिषः - शिश्लथयिषा
घञ्
शिश्लथयिषः
शिश्लथयिषा


सनादि प्रत्ययाः

उपसर्गाः