कृदन्तरूपाणि - श्लथ् + यङ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाश्लथनम्
अनीयर्
शाश्लथनीयः - शाश्लथनीया
ण्वुल्
शाश्लथकः - शाश्लथिका
तुमुँन्
शाश्लथितुम्
तव्य
शाश्लथितव्यः - शाश्लथितव्या
तृच्
शाश्लथिता - शाश्लथित्री
क्त्वा
शाश्लथित्वा
क्तवतुँ
शाश्लथितवान् - शाश्लथितवती
क्त
शाश्लथितः - शाश्लथिता
शानच्
शाश्लथ्यमानः - शाश्लथ्यमाना
यत्
शाश्लथ्यः - शाश्लथ्या
घञ्
शाश्लथः
शाश्लथा


सनादि प्रत्ययाः

उपसर्गाः