कृदन्तरूपाणि - श्लथ् + णिच् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्लथनम्
अनीयर्
श्लथनीयः - श्लथनीया
ण्वुल्
श्लथकः - श्लथिका
तुमुँन्
श्लथयितुम्
तव्य
श्लथयितव्यः - श्लथयितव्या
तृच्
श्लथयिता - श्लथयित्री
क्त्वा
श्लथयित्वा
क्तवतुँ
श्लथितवान् - श्लथितवती
क्त
श्लथितः - श्लथिता
शतृँ
श्लथयन् - श्लथयन्ती
शानच्
श्लथयमानः - श्लथयमाना
यत्
श्लथ्यः - श्लथ्या
अच्
श्लथः - श्लथा
युच्
श्लथना


सनादि प्रत्ययाः

उपसर्गाः