कृदन्तरूपाणि - वि + निस् + पिष् - पिषॢँ सञ्चूर्णने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिष्पेषणम्
अनीयर्
विनिष्पेषणीयः - विनिष्पेषणीया
ण्वुल्
विनिष्पेषकः - विनिष्पेषिका
तुमुँन्
विनिष्पेष्टुम्
तव्य
विनिष्पेष्टव्यः - विनिष्पेष्टव्या
तृच्
विनिष्पेष्टा - विनिष्पेष्ट्री
ल्यप्
विनिष्पिष्य
क्तवतुँ
विनिष्पिष्टवान् - विनिष्पिष्टवती
क्त
विनिष्पिष्टः - विनिष्पिष्टा
शतृँ
विनिष्पिंषन् - विनिष्पिंषती
ण्यत्
विनिष्पेष्यः - विनिष्पेष्या
घञ्
विनिष्पेषः
विनिष्पिषः - विनिष्पिषा
क्तिन्
विनिष्पिष्टिः


सनादि प्रत्ययाः

उपसर्गाः