कृदन्तरूपाणि - सम् + पिष् - पिषॢँ सञ्चूर्णने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पेषणम् / संपेषणम्
अनीयर्
सम्पेषणीयः / संपेषणीयः - सम्पेषणीया / संपेषणीया
ण्वुल्
सम्पेषकः / संपेषकः - सम्पेषिका / संपेषिका
तुमुँन्
सम्पेष्टुम् / संपेष्टुम्
तव्य
सम्पेष्टव्यः / संपेष्टव्यः - सम्पेष्टव्या / संपेष्टव्या
तृच्
सम्पेष्टा / संपेष्टा - सम्पेष्ट्री / संपेष्ट्री
ल्यप्
सम्पिष्य / संपिष्य
क्तवतुँ
सम्पिष्टवान् / संपिष्टवान् - सम्पिष्टवती / संपिष्टवती
क्त
सम्पिष्टः / संपिष्टः - सम्पिष्टा / संपिष्टा
शतृँ
सम्पिंषन् / संपिंषन् - सम्पिंषती / संपिंषती
ण्यत्
सम्पेष्यः / संपेष्यः - सम्पेष्या / संपेष्या
घञ्
सम्पेषः / संपेषः
सम्पिषः / संपिषः - सम्पिषा / संपिषा
क्तिन्
सम्पिष्टिः / संपिष्टिः


सनादि प्रत्ययाः

उपसर्गाः