कृदन्तरूपाणि - परा + पिष् - पिषॢँ सञ्चूर्णने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापेषणम्
अनीयर्
परापेषणीयः - परापेषणीया
ण्वुल्
परापेषकः - परापेषिका
तुमुँन्
परापेष्टुम्
तव्य
परापेष्टव्यः - परापेष्टव्या
तृच्
परापेष्टा - परापेष्ट्री
ल्यप्
परापिष्य
क्तवतुँ
परापिष्टवान् - परापिष्टवती
क्त
परापिष्टः - परापिष्टा
शतृँ
परापिंषन् - परापिंषती
ण्यत्
परापेष्यः - परापेष्या
घञ्
परापेषः
परापिषः - परापिषा
क्तिन्
परापिष्टिः


सनादि प्रत्ययाः

उपसर्गाः