कृदन्तरूपाणि - दुर् + पिष् - पिषॢँ सञ्चूर्णने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पेषणम्
अनीयर्
दुष्पेषणीयः - दुष्पेषणीया
ण्वुल्
दुष्पेषकः - दुष्पेषिका
तुमुँन्
दुष्पेष्टुम्
तव्य
दुष्पेष्टव्यः - दुष्पेष्टव्या
तृच्
दुष्पेष्टा - दुष्पेष्ट्री
ल्यप्
दुष्पिष्य
क्तवतुँ
दुष्पिष्टवान् - दुष्पिष्टवती
क्त
दुष्पिष्टः - दुष्पिष्टा
शतृँ
दुष्पिंषन् - दुष्पिंषती
ण्यत्
दुष्पेष्यः - दुष्पेष्या
घञ्
दुष्पेषः
दुष्पिषः - दुष्पिषा
क्तिन्
दुष्पिष्टिः


सनादि प्रत्ययाः

उपसर्गाः