कृदन्तरूपाणि - अभि + पिष् - पिषॢँ सञ्चूर्णने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपेषणम्
अनीयर्
अभिपेषणीयः - अभिपेषणीया
ण्वुल्
अभिपेषकः - अभिपेषिका
तुमुँन्
अभिपेष्टुम्
तव्य
अभिपेष्टव्यः - अभिपेष्टव्या
तृच्
अभिपेष्टा - अभिपेष्ट्री
ल्यप्
अभिपिष्य
क्तवतुँ
अभिपिष्टवान् - अभिपिष्टवती
क्त
अभिपिष्टः - अभिपिष्टा
शतृँ
अभिपिंषन् - अभिपिंषती
ण्यत्
अभिपेष्यः - अभिपेष्या
घञ्
अभिपेषः
अभिपिषः - अभिपिषा
क्तिन्
अभिपिष्टिः


सनादि प्रत्ययाः

उपसर्गाः