कृदन्तरूपाणि - वि + उख् - उखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्योखनम्
अनीयर्
व्योखनीयः - व्योखनीया
ण्वुल्
व्योखकः - व्योखिका
तुमुँन्
व्योखितुम्
तव्य
व्योखितव्यः - व्योखितव्या
तृच्
व्योखिता - व्योखित्री
ल्यप्
व्युख्य
क्तवतुँ
व्योखितवान् / व्युखितवान् - व्योखितवती / व्युखितवती
क्त
व्योखितः / व्युखितः - व्योखिता / व्युखिता
शतृँ
व्योखन् - व्योखन्ती
ण्यत्
व्योख्यः - व्योख्या
घञ्
व्योखः
व्युखः - व्युखा
क्तिन्
व्युक्तिः


सनादि प्रत्ययाः

उपसर्गाः