कृदन्तरूपाणि - नि + उख् - उखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्योखनम्
अनीयर्
न्योखनीयः - न्योखनीया
ण्वुल्
न्योखकः - न्योखिका
तुमुँन्
न्योखितुम्
तव्य
न्योखितव्यः - न्योखितव्या
तृच्
न्योखिता - न्योखित्री
ल्यप्
न्युख्य
क्तवतुँ
न्योखितवान् / न्युखितवान् - न्योखितवती / न्युखितवती
क्त
न्योखितः / न्युखितः - न्योखिता / न्युखिता
शतृँ
न्योखन् - न्योखन्ती
ण्यत्
न्योख्यः - न्योख्या
घञ्
न्योखः
न्युखः - न्युखा
क्तिन्
न्युक्तिः


सनादि प्रत्ययाः

उपसर्गाः