कृदन्तरूपाणि - प्रति + उख् - उखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्योखनम्
अनीयर्
प्रत्योखनीयः - प्रत्योखनीया
ण्वुल्
प्रत्योखकः - प्रत्योखिका
तुमुँन्
प्रत्योखितुम्
तव्य
प्रत्योखितव्यः - प्रत्योखितव्या
तृच्
प्रत्योखिता - प्रत्योखित्री
ल्यप्
प्रत्युख्य
क्तवतुँ
प्रत्योखितवान् / प्रत्युखितवान् - प्रत्योखितवती / प्रत्युखितवती
क्त
प्रत्योखितः / प्रत्युखितः - प्रत्योखिता / प्रत्युखिता
शतृँ
प्रत्योखन् - प्रत्योखन्ती
ण्यत्
प्रत्योख्यः - प्रत्योख्या
घञ्
प्रत्योखः
प्रत्युखः - प्रत्युखा
क्तिन्
प्रत्युक्तिः


सनादि प्रत्ययाः

उपसर्गाः