कृदन्तरूपाणि - परि + उख् - उखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्योखणम्
अनीयर्
पर्योखणीयः - पर्योखणीया
ण्वुल्
पर्योखकः - पर्योखिका
तुमुँन्
पर्योखितुम्
तव्य
पर्योखितव्यः - पर्योखितव्या
तृच्
पर्योखिता - पर्योखित्री
ल्यप्
पर्युख्य
क्तवतुँ
पर्योखितवान् / पर्युखितवान् - पर्योखितवती / पर्युखितवती
क्त
पर्योखितः / पर्युखितः - पर्योखिता / पर्युखिता
शतृँ
पर्योखन् - पर्योखन्ती
ण्यत्
पर्योख्यः - पर्योख्या
घञ्
पर्योखः
पर्युखः - पर्युखा
क्तिन्
पर्युक्तिः


सनादि प्रत्ययाः

उपसर्गाः