कृदन्तरूपाणि - निस् + उख् - उखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरोखणम्
अनीयर्
निरोखणीयः - निरोखणीया
ण्वुल्
निरोखकः - निरोखिका
तुमुँन्
निरोखितुम्
तव्य
निरोखितव्यः - निरोखितव्या
तृच्
निरोखिता - निरोखित्री
ल्यप्
निरुख्य
क्तवतुँ
निरोखितवान् / निरुखितवान् - निरोखितवती / निरुखितवती
क्त
निरोखितः / निरुखितः - निरोखिता / निरुखिता
शतृँ
निरोखन् - निरोखन्ती
ण्यत्
निरोख्यः - निरोख्या
घञ्
निरोखः
निरुखः - निरुखा
क्तिन्
निरुक्तिः


सनादि प्रत्ययाः

उपसर्गाः