कृदन्तरूपाणि - लङ्घ् + णिच्+सन् - लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लिलङ्घयिषणम्
अनीयर्
लिलङ्घयिषणीयः - लिलङ्घयिषणीया
ण्वुल्
लिलङ्घयिषकः - लिलङ्घयिषिका
तुमुँन्
लिलङ्घयिषितुम्
तव्य
लिलङ्घयिषितव्यः - लिलङ्घयिषितव्या
तृच्
लिलङ्घयिषिता - लिलङ्घयिषित्री
क्त्वा
लिलङ्घयिषित्वा
क्तवतुँ
लिलङ्घयिषितवान् - लिलङ्घयिषितवती
क्त
लिलङ्घयिषितः - लिलङ्घयिषिता
शतृँ
लिलङ्घयिषन् - लिलङ्घयिषन्ती
शानच्
लिलङ्घयिषमाणः - लिलङ्घयिषमाणा
यत्
लिलङ्घयिष्यः - लिलङ्घयिष्या
अच्
लिलङ्घयिषः - लिलङ्घयिषा
घञ्
लिलङ्घयिषः
लिलङ्घयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः