कृदन्तरूपाणि - अपि + लङ्घ् + णिच्+सन् - लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिलिलङ्घयिषणम्
अनीयर्
अपिलिलङ्घयिषणीयः - अपिलिलङ्घयिषणीया
ण्वुल्
अपिलिलङ्घयिषकः - अपिलिलङ्घयिषिका
तुमुँन्
अपिलिलङ्घयिषितुम्
तव्य
अपिलिलङ्घयिषितव्यः - अपिलिलङ्घयिषितव्या
तृच्
अपिलिलङ्घयिषिता - अपिलिलङ्घयिषित्री
ल्यप्
अपिलिलङ्घयिष्य
क्तवतुँ
अपिलिलङ्घयिषितवान् - अपिलिलङ्घयिषितवती
क्त
अपिलिलङ्घयिषितः - अपिलिलङ्घयिषिता
शतृँ
अपिलिलङ्घयिषन् - अपिलिलङ्घयिषन्ती
शानच्
अपिलिलङ्घयिषमाणः - अपिलिलङ्घयिषमाणा
यत्
अपिलिलङ्घयिष्यः - अपिलिलङ्घयिष्या
अच्
अपिलिलङ्घयिषः - अपिलिलङ्घयिषा
घञ्
अपिलिलङ्घयिषः
अपिलिलङ्घयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः