कृदन्तरूपाणि - नि + लङ्घ् + णिच् + सन् - लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलिलङ्घयिषणम्
अनीयर्
निलिलङ्घयिषणीयः - निलिलङ्घयिषणीया
ण्वुल्
निलिलङ्घयिषकः - निलिलङ्घयिषिका
तुमुँन्
निलिलङ्घयिषितुम्
तव्य
निलिलङ्घयिषितव्यः - निलिलङ्घयिषितव्या
तृच्
निलिलङ्घयिषिता - निलिलङ्घयिषित्री
ल्यप्
निलिलङ्घयिष्य
क्तवतुँ
निलिलङ्घयिषितवान् - निलिलङ्घयिषितवती
क्त
निलिलङ्घयिषितः - निलिलङ्घयिषिता
शतृँ
निलिलङ्घयिषन् - निलिलङ्घयिषन्ती
शानच्
निलिलङ्घयिषमाणः - निलिलङ्घयिषमाणा
यत्
निलिलङ्घयिष्यः - निलिलङ्घयिष्या
अच्
निलिलङ्घयिषः - निलिलङ्घयिषा
घञ्
निलिलङ्घयिषः
निलिलङ्घयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः